Declension table of ?luṇṭhiṣyat

Deva

MasculineSingularDualPlural
Nominativeluṇṭhiṣyan luṇṭhiṣyantau luṇṭhiṣyantaḥ
Vocativeluṇṭhiṣyan luṇṭhiṣyantau luṇṭhiṣyantaḥ
Accusativeluṇṭhiṣyantam luṇṭhiṣyantau luṇṭhiṣyataḥ
Instrumentalluṇṭhiṣyatā luṇṭhiṣyadbhyām luṇṭhiṣyadbhiḥ
Dativeluṇṭhiṣyate luṇṭhiṣyadbhyām luṇṭhiṣyadbhyaḥ
Ablativeluṇṭhiṣyataḥ luṇṭhiṣyadbhyām luṇṭhiṣyadbhyaḥ
Genitiveluṇṭhiṣyataḥ luṇṭhiṣyatoḥ luṇṭhiṣyatām
Locativeluṇṭhiṣyati luṇṭhiṣyatoḥ luṇṭhiṣyatsu

Compound luṇṭhiṣyat -

Adverb -luṇṭhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria