Declension table of ?luṇṭhayitavyā

Deva

FeminineSingularDualPlural
Nominativeluṇṭhayitavyā luṇṭhayitavye luṇṭhayitavyāḥ
Vocativeluṇṭhayitavye luṇṭhayitavye luṇṭhayitavyāḥ
Accusativeluṇṭhayitavyām luṇṭhayitavye luṇṭhayitavyāḥ
Instrumentalluṇṭhayitavyayā luṇṭhayitavyābhyām luṇṭhayitavyābhiḥ
Dativeluṇṭhayitavyāyai luṇṭhayitavyābhyām luṇṭhayitavyābhyaḥ
Ablativeluṇṭhayitavyāyāḥ luṇṭhayitavyābhyām luṇṭhayitavyābhyaḥ
Genitiveluṇṭhayitavyāyāḥ luṇṭhayitavyayoḥ luṇṭhayitavyānām
Locativeluṇṭhayitavyāyām luṇṭhayitavyayoḥ luṇṭhayitavyāsu

Adverb -luṇṭhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria