Declension table of ?luṇṭhayitavya

Deva

NeuterSingularDualPlural
Nominativeluṇṭhayitavyam luṇṭhayitavye luṇṭhayitavyāni
Vocativeluṇṭhayitavya luṇṭhayitavye luṇṭhayitavyāni
Accusativeluṇṭhayitavyam luṇṭhayitavye luṇṭhayitavyāni
Instrumentalluṇṭhayitavyena luṇṭhayitavyābhyām luṇṭhayitavyaiḥ
Dativeluṇṭhayitavyāya luṇṭhayitavyābhyām luṇṭhayitavyebhyaḥ
Ablativeluṇṭhayitavyāt luṇṭhayitavyābhyām luṇṭhayitavyebhyaḥ
Genitiveluṇṭhayitavyasya luṇṭhayitavyayoḥ luṇṭhayitavyānām
Locativeluṇṭhayitavye luṇṭhayitavyayoḥ luṇṭhayitavyeṣu

Compound luṇṭhayitavya -

Adverb -luṇṭhayitavyam -luṇṭhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria