Declension table of ?luṇṭhayiṣyat

Deva

MasculineSingularDualPlural
Nominativeluṇṭhayiṣyan luṇṭhayiṣyantau luṇṭhayiṣyantaḥ
Vocativeluṇṭhayiṣyan luṇṭhayiṣyantau luṇṭhayiṣyantaḥ
Accusativeluṇṭhayiṣyantam luṇṭhayiṣyantau luṇṭhayiṣyataḥ
Instrumentalluṇṭhayiṣyatā luṇṭhayiṣyadbhyām luṇṭhayiṣyadbhiḥ
Dativeluṇṭhayiṣyate luṇṭhayiṣyadbhyām luṇṭhayiṣyadbhyaḥ
Ablativeluṇṭhayiṣyataḥ luṇṭhayiṣyadbhyām luṇṭhayiṣyadbhyaḥ
Genitiveluṇṭhayiṣyataḥ luṇṭhayiṣyatoḥ luṇṭhayiṣyatām
Locativeluṇṭhayiṣyati luṇṭhayiṣyatoḥ luṇṭhayiṣyatsu

Compound luṇṭhayiṣyat -

Adverb -luṇṭhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria