Declension table of ?luṇṭhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeluṇṭhayiṣyantī luṇṭhayiṣyantyau luṇṭhayiṣyantyaḥ
Vocativeluṇṭhayiṣyanti luṇṭhayiṣyantyau luṇṭhayiṣyantyaḥ
Accusativeluṇṭhayiṣyantīm luṇṭhayiṣyantyau luṇṭhayiṣyantīḥ
Instrumentalluṇṭhayiṣyantyā luṇṭhayiṣyantībhyām luṇṭhayiṣyantībhiḥ
Dativeluṇṭhayiṣyantyai luṇṭhayiṣyantībhyām luṇṭhayiṣyantībhyaḥ
Ablativeluṇṭhayiṣyantyāḥ luṇṭhayiṣyantībhyām luṇṭhayiṣyantībhyaḥ
Genitiveluṇṭhayiṣyantyāḥ luṇṭhayiṣyantyoḥ luṇṭhayiṣyantīnām
Locativeluṇṭhayiṣyantyām luṇṭhayiṣyantyoḥ luṇṭhayiṣyantīṣu

Compound luṇṭhayiṣyanti - luṇṭhayiṣyantī -

Adverb -luṇṭhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria