Declension table of ?luṇṭhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeluṇṭhayiṣyamāṇam luṇṭhayiṣyamāṇe luṇṭhayiṣyamāṇāni
Vocativeluṇṭhayiṣyamāṇa luṇṭhayiṣyamāṇe luṇṭhayiṣyamāṇāni
Accusativeluṇṭhayiṣyamāṇam luṇṭhayiṣyamāṇe luṇṭhayiṣyamāṇāni
Instrumentalluṇṭhayiṣyamāṇena luṇṭhayiṣyamāṇābhyām luṇṭhayiṣyamāṇaiḥ
Dativeluṇṭhayiṣyamāṇāya luṇṭhayiṣyamāṇābhyām luṇṭhayiṣyamāṇebhyaḥ
Ablativeluṇṭhayiṣyamāṇāt luṇṭhayiṣyamāṇābhyām luṇṭhayiṣyamāṇebhyaḥ
Genitiveluṇṭhayiṣyamāṇasya luṇṭhayiṣyamāṇayoḥ luṇṭhayiṣyamāṇānām
Locativeluṇṭhayiṣyamāṇe luṇṭhayiṣyamāṇayoḥ luṇṭhayiṣyamāṇeṣu

Compound luṇṭhayiṣyamāṇa -

Adverb -luṇṭhayiṣyamāṇam -luṇṭhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria