Declension table of ?luṇṭhayamāna

Deva

NeuterSingularDualPlural
Nominativeluṇṭhayamānam luṇṭhayamāne luṇṭhayamānāni
Vocativeluṇṭhayamāna luṇṭhayamāne luṇṭhayamānāni
Accusativeluṇṭhayamānam luṇṭhayamāne luṇṭhayamānāni
Instrumentalluṇṭhayamānena luṇṭhayamānābhyām luṇṭhayamānaiḥ
Dativeluṇṭhayamānāya luṇṭhayamānābhyām luṇṭhayamānebhyaḥ
Ablativeluṇṭhayamānāt luṇṭhayamānābhyām luṇṭhayamānebhyaḥ
Genitiveluṇṭhayamānasya luṇṭhayamānayoḥ luṇṭhayamānānām
Locativeluṇṭhayamāne luṇṭhayamānayoḥ luṇṭhayamāneṣu

Compound luṇṭhayamāna -

Adverb -luṇṭhayamānam -luṇṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria