Declension table of ?luṇṭhayamāna

Deva

MasculineSingularDualPlural
Nominativeluṇṭhayamānaḥ luṇṭhayamānau luṇṭhayamānāḥ
Vocativeluṇṭhayamāna luṇṭhayamānau luṇṭhayamānāḥ
Accusativeluṇṭhayamānam luṇṭhayamānau luṇṭhayamānān
Instrumentalluṇṭhayamānena luṇṭhayamānābhyām luṇṭhayamānaiḥ luṇṭhayamānebhiḥ
Dativeluṇṭhayamānāya luṇṭhayamānābhyām luṇṭhayamānebhyaḥ
Ablativeluṇṭhayamānāt luṇṭhayamānābhyām luṇṭhayamānebhyaḥ
Genitiveluṇṭhayamānasya luṇṭhayamānayoḥ luṇṭhayamānānām
Locativeluṇṭhayamāne luṇṭhayamānayoḥ luṇṭhayamāneṣu

Compound luṇṭhayamāna -

Adverb -luṇṭhayamānam -luṇṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria