Declension table of ?luṇṭhantī

Deva

FeminineSingularDualPlural
Nominativeluṇṭhantī luṇṭhantyau luṇṭhantyaḥ
Vocativeluṇṭhanti luṇṭhantyau luṇṭhantyaḥ
Accusativeluṇṭhantīm luṇṭhantyau luṇṭhantīḥ
Instrumentalluṇṭhantyā luṇṭhantībhyām luṇṭhantībhiḥ
Dativeluṇṭhantyai luṇṭhantībhyām luṇṭhantībhyaḥ
Ablativeluṇṭhantyāḥ luṇṭhantībhyām luṇṭhantībhyaḥ
Genitiveluṇṭhantyāḥ luṇṭhantyoḥ luṇṭhantīnām
Locativeluṇṭhantyām luṇṭhantyoḥ luṇṭhantīṣu

Compound luṇṭhanti - luṇṭhantī -

Adverb -luṇṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria