Declension table of ?luṇṭhanīya

Deva

MasculineSingularDualPlural
Nominativeluṇṭhanīyaḥ luṇṭhanīyau luṇṭhanīyāḥ
Vocativeluṇṭhanīya luṇṭhanīyau luṇṭhanīyāḥ
Accusativeluṇṭhanīyam luṇṭhanīyau luṇṭhanīyān
Instrumentalluṇṭhanīyena luṇṭhanīyābhyām luṇṭhanīyaiḥ
Dativeluṇṭhanīyāya luṇṭhanīyābhyām luṇṭhanīyebhyaḥ
Ablativeluṇṭhanīyāt luṇṭhanīyābhyām luṇṭhanīyebhyaḥ
Genitiveluṇṭhanīyasya luṇṭhanīyayoḥ luṇṭhanīyānām
Locativeluṇṭhanīye luṇṭhanīyayoḥ luṇṭhanīyeṣu

Compound luṇṭhanīya -

Adverb -luṇṭhanīyam -luṇṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria