Declension table of ?luṇṭhanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | luṇṭhanīyaḥ | luṇṭhanīyau | luṇṭhanīyāḥ |
Vocative | luṇṭhanīya | luṇṭhanīyau | luṇṭhanīyāḥ |
Accusative | luṇṭhanīyam | luṇṭhanīyau | luṇṭhanīyān |
Instrumental | luṇṭhanīyena | luṇṭhanīyābhyām | luṇṭhanīyaiḥ |
Dative | luṇṭhanīyāya | luṇṭhanīyābhyām | luṇṭhanīyebhyaḥ |
Ablative | luṇṭhanīyāt | luṇṭhanīyābhyām | luṇṭhanīyebhyaḥ |
Genitive | luṇṭhanīyasya | luṇṭhanīyayoḥ | luṇṭhanīyānām |
Locative | luṇṭhanīye | luṇṭhanīyayoḥ | luṇṭhanīyeṣu |