सुबन्तावली ?लुण्टयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालुण्टयिष्यमाणः लुण्टयिष्यमाणौ लुण्टयिष्यमाणाः
सम्बोधनम्लुण्टयिष्यमाण लुण्टयिष्यमाणौ लुण्टयिष्यमाणाः
द्वितीयालुण्टयिष्यमाणम् लुण्टयिष्यमाणौ लुण्टयिष्यमाणान्
तृतीयालुण्टयिष्यमाणेन लुण्टयिष्यमाणाभ्याम् लुण्टयिष्यमाणैः लुण्टयिष्यमाणेभिः
चतुर्थीलुण्टयिष्यमाणाय लुण्टयिष्यमाणाभ्याम् लुण्टयिष्यमाणेभ्यः
पञ्चमीलुण्टयिष्यमाणात् लुण्टयिष्यमाणाभ्याम् लुण्टयिष्यमाणेभ्यः
षष्ठीलुण्टयिष्यमाणस्य लुण्टयिष्यमाणयोः लुण्टयिष्यमाणानाम्
सप्तमीलुण्टयिष्यमाणे लुण्टयिष्यमाणयोः लुण्टयिष्यमाणेषु

समास लुण्टयिष्यमाण

अव्यय ॰लुण्टयिष्यमाणम् ॰लुण्टयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria