Declension table of ?luṇṭanīya

Deva

MasculineSingularDualPlural
Nominativeluṇṭanīyaḥ luṇṭanīyau luṇṭanīyāḥ
Vocativeluṇṭanīya luṇṭanīyau luṇṭanīyāḥ
Accusativeluṇṭanīyam luṇṭanīyau luṇṭanīyān
Instrumentalluṇṭanīyena luṇṭanīyābhyām luṇṭanīyaiḥ luṇṭanīyebhiḥ
Dativeluṇṭanīyāya luṇṭanīyābhyām luṇṭanīyebhyaḥ
Ablativeluṇṭanīyāt luṇṭanīyābhyām luṇṭanīyebhyaḥ
Genitiveluṇṭanīyasya luṇṭanīyayoḥ luṇṭanīyānām
Locativeluṇṭanīye luṇṭanīyayoḥ luṇṭanīyeṣu

Compound luṇṭanīya -

Adverb -luṇṭanīyam -luṇṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria