Declension table of ?luṇṭamāna

Deva

MasculineSingularDualPlural
Nominativeluṇṭamānaḥ luṇṭamānau luṇṭamānāḥ
Vocativeluṇṭamāna luṇṭamānau luṇṭamānāḥ
Accusativeluṇṭamānam luṇṭamānau luṇṭamānān
Instrumentalluṇṭamānena luṇṭamānābhyām luṇṭamānaiḥ luṇṭamānebhiḥ
Dativeluṇṭamānāya luṇṭamānābhyām luṇṭamānebhyaḥ
Ablativeluṇṭamānāt luṇṭamānābhyām luṇṭamānebhyaḥ
Genitiveluṇṭamānasya luṇṭamānayoḥ luṇṭamānānām
Locativeluṇṭamāne luṇṭamānayoḥ luṇṭamāneṣu

Compound luṇṭamāna -

Adverb -luṇṭamānam -luṇṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria