Declension table of ?luñcitavya

Deva

NeuterSingularDualPlural
Nominativeluñcitavyam luñcitavye luñcitavyāni
Vocativeluñcitavya luñcitavye luñcitavyāni
Accusativeluñcitavyam luñcitavye luñcitavyāni
Instrumentalluñcitavyena luñcitavyābhyām luñcitavyaiḥ
Dativeluñcitavyāya luñcitavyābhyām luñcitavyebhyaḥ
Ablativeluñcitavyāt luñcitavyābhyām luñcitavyebhyaḥ
Genitiveluñcitavyasya luñcitavyayoḥ luñcitavyānām
Locativeluñcitavye luñcitavyayoḥ luñcitavyeṣu

Compound luñcitavya -

Adverb -luñcitavyam -luñcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria