Declension table of ?luñcitavatī

Deva

FeminineSingularDualPlural
Nominativeluñcitavatī luñcitavatyau luñcitavatyaḥ
Vocativeluñcitavati luñcitavatyau luñcitavatyaḥ
Accusativeluñcitavatīm luñcitavatyau luñcitavatīḥ
Instrumentalluñcitavatyā luñcitavatībhyām luñcitavatībhiḥ
Dativeluñcitavatyai luñcitavatībhyām luñcitavatībhyaḥ
Ablativeluñcitavatyāḥ luñcitavatībhyām luñcitavatībhyaḥ
Genitiveluñcitavatyāḥ luñcitavatyoḥ luñcitavatīnām
Locativeluñcitavatyām luñcitavatyoḥ luñcitavatīṣu

Compound luñcitavati - luñcitavatī -

Adverb -luñcitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria