Declension table of ?luñcitavat

Deva

MasculineSingularDualPlural
Nominativeluñcitavān luñcitavantau luñcitavantaḥ
Vocativeluñcitavan luñcitavantau luñcitavantaḥ
Accusativeluñcitavantam luñcitavantau luñcitavataḥ
Instrumentalluñcitavatā luñcitavadbhyām luñcitavadbhiḥ
Dativeluñcitavate luñcitavadbhyām luñcitavadbhyaḥ
Ablativeluñcitavataḥ luñcitavadbhyām luñcitavadbhyaḥ
Genitiveluñcitavataḥ luñcitavatoḥ luñcitavatām
Locativeluñcitavati luñcitavatoḥ luñcitavatsu

Compound luñcitavat -

Adverb -luñcitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria