Declension table of ?luñcitamūrdhajā

Deva

FeminineSingularDualPlural
Nominativeluñcitamūrdhajā luñcitamūrdhaje luñcitamūrdhajāḥ
Vocativeluñcitamūrdhaje luñcitamūrdhaje luñcitamūrdhajāḥ
Accusativeluñcitamūrdhajām luñcitamūrdhaje luñcitamūrdhajāḥ
Instrumentalluñcitamūrdhajayā luñcitamūrdhajābhyām luñcitamūrdhajābhiḥ
Dativeluñcitamūrdhajāyai luñcitamūrdhajābhyām luñcitamūrdhajābhyaḥ
Ablativeluñcitamūrdhajāyāḥ luñcitamūrdhajābhyām luñcitamūrdhajābhyaḥ
Genitiveluñcitamūrdhajāyāḥ luñcitamūrdhajayoḥ luñcitamūrdhajānām
Locativeluñcitamūrdhajāyām luñcitamūrdhajayoḥ luñcitamūrdhajāsu

Adverb -luñcitamūrdhajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria