Declension table of ?luñciṣyat

Deva

MasculineSingularDualPlural
Nominativeluñciṣyan luñciṣyantau luñciṣyantaḥ
Vocativeluñciṣyan luñciṣyantau luñciṣyantaḥ
Accusativeluñciṣyantam luñciṣyantau luñciṣyataḥ
Instrumentalluñciṣyatā luñciṣyadbhyām luñciṣyadbhiḥ
Dativeluñciṣyate luñciṣyadbhyām luñciṣyadbhyaḥ
Ablativeluñciṣyataḥ luñciṣyadbhyām luñciṣyadbhyaḥ
Genitiveluñciṣyataḥ luñciṣyatoḥ luñciṣyatām
Locativeluñciṣyati luñciṣyatoḥ luñciṣyatsu

Compound luñciṣyat -

Adverb -luñciṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria