Declension table of ?luñciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeluñciṣyamāṇā luñciṣyamāṇe luñciṣyamāṇāḥ
Vocativeluñciṣyamāṇe luñciṣyamāṇe luñciṣyamāṇāḥ
Accusativeluñciṣyamāṇām luñciṣyamāṇe luñciṣyamāṇāḥ
Instrumentalluñciṣyamāṇayā luñciṣyamāṇābhyām luñciṣyamāṇābhiḥ
Dativeluñciṣyamāṇāyai luñciṣyamāṇābhyām luñciṣyamāṇābhyaḥ
Ablativeluñciṣyamāṇāyāḥ luñciṣyamāṇābhyām luñciṣyamāṇābhyaḥ
Genitiveluñciṣyamāṇāyāḥ luñciṣyamāṇayoḥ luñciṣyamāṇānām
Locativeluñciṣyamāṇāyām luñciṣyamāṇayoḥ luñciṣyamāṇāsu

Adverb -luñciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria