Declension table of ?luñciṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeluñciṣyamāṇam luñciṣyamāṇe luñciṣyamāṇāni
Vocativeluñciṣyamāṇa luñciṣyamāṇe luñciṣyamāṇāni
Accusativeluñciṣyamāṇam luñciṣyamāṇe luñciṣyamāṇāni
Instrumentalluñciṣyamāṇena luñciṣyamāṇābhyām luñciṣyamāṇaiḥ
Dativeluñciṣyamāṇāya luñciṣyamāṇābhyām luñciṣyamāṇebhyaḥ
Ablativeluñciṣyamāṇāt luñciṣyamāṇābhyām luñciṣyamāṇebhyaḥ
Genitiveluñciṣyamāṇasya luñciṣyamāṇayoḥ luñciṣyamāṇānām
Locativeluñciṣyamāṇe luñciṣyamāṇayoḥ luñciṣyamāṇeṣu

Compound luñciṣyamāṇa -

Adverb -luñciṣyamāṇam -luñciṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria