सुबन्तावली ?ल्पीनत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाल्पीनत् ल्पीनन्ती ल्पीनती ल्पीनन्ति
सम्बोधनम्ल्पीनत् ल्पीनन्ती ल्पीनती ल्पीनन्ति
द्वितीयाल्पीनत् ल्पीनन्ती ल्पीनती ल्पीनन्ति
तृतीयाल्पीनता ल्पीनद्भ्याम् ल्पीनद्भिः
चतुर्थील्पीनते ल्पीनद्भ्याम् ल्पीनद्भ्यः
पञ्चमील्पीनतः ल्पीनद्भ्याम् ल्पीनद्भ्यः
षष्ठील्पीनतः ल्पीनतोः ल्पीनताम्
सप्तमील्पीनति ल्पीनतोः ल्पीनत्सु

अव्यय ॰ल्पीनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria