Declension table of ?lpeṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelpeṣyamāṇā lpeṣyamāṇe lpeṣyamāṇāḥ
Vocativelpeṣyamāṇe lpeṣyamāṇe lpeṣyamāṇāḥ
Accusativelpeṣyamāṇām lpeṣyamāṇe lpeṣyamāṇāḥ
Instrumentallpeṣyamāṇayā lpeṣyamāṇābhyām lpeṣyamāṇābhiḥ
Dativelpeṣyamāṇāyai lpeṣyamāṇābhyām lpeṣyamāṇābhyaḥ
Ablativelpeṣyamāṇāyāḥ lpeṣyamāṇābhyām lpeṣyamāṇābhyaḥ
Genitivelpeṣyamāṇāyāḥ lpeṣyamāṇayoḥ lpeṣyamāṇānām
Locativelpeṣyamāṇāyām lpeṣyamāṇayoḥ lpeṣyamāṇāsu

Adverb -lpeṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria