Declension table of ?lopitavat

Deva

NeuterSingularDualPlural
Nominativelopitavat lopitavantī lopitavatī lopitavanti
Vocativelopitavat lopitavantī lopitavatī lopitavanti
Accusativelopitavat lopitavantī lopitavatī lopitavanti
Instrumentallopitavatā lopitavadbhyām lopitavadbhiḥ
Dativelopitavate lopitavadbhyām lopitavadbhyaḥ
Ablativelopitavataḥ lopitavadbhyām lopitavadbhyaḥ
Genitivelopitavataḥ lopitavatoḥ lopitavatām
Locativelopitavati lopitavatoḥ lopitavatsu

Adverb -lopitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria