Declension table of ?lopitavat

Deva

MasculineSingularDualPlural
Nominativelopitavān lopitavantau lopitavantaḥ
Vocativelopitavan lopitavantau lopitavantaḥ
Accusativelopitavantam lopitavantau lopitavataḥ
Instrumentallopitavatā lopitavadbhyām lopitavadbhiḥ
Dativelopitavate lopitavadbhyām lopitavadbhyaḥ
Ablativelopitavataḥ lopitavadbhyām lopitavadbhyaḥ
Genitivelopitavataḥ lopitavatoḥ lopitavatām
Locativelopitavati lopitavatoḥ lopitavatsu

Compound lopitavat -

Adverb -lopitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria