Declension table of ?lopita

Deva

MasculineSingularDualPlural
Nominativelopitaḥ lopitau lopitāḥ
Vocativelopita lopitau lopitāḥ
Accusativelopitam lopitau lopitān
Instrumentallopitena lopitābhyām lopitaiḥ lopitebhiḥ
Dativelopitāya lopitābhyām lopitebhyaḥ
Ablativelopitāt lopitābhyām lopitebhyaḥ
Genitivelopitasya lopitayoḥ lopitānām
Locativelopite lopitayoḥ lopiteṣu

Compound lopita -

Adverb -lopitam -lopitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria