Declension table of ?lopayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelopayiṣyamāṇā lopayiṣyamāṇe lopayiṣyamāṇāḥ
Vocativelopayiṣyamāṇe lopayiṣyamāṇe lopayiṣyamāṇāḥ
Accusativelopayiṣyamāṇām lopayiṣyamāṇe lopayiṣyamāṇāḥ
Instrumentallopayiṣyamāṇayā lopayiṣyamāṇābhyām lopayiṣyamāṇābhiḥ
Dativelopayiṣyamāṇāyai lopayiṣyamāṇābhyām lopayiṣyamāṇābhyaḥ
Ablativelopayiṣyamāṇāyāḥ lopayiṣyamāṇābhyām lopayiṣyamāṇābhyaḥ
Genitivelopayiṣyamāṇāyāḥ lopayiṣyamāṇayoḥ lopayiṣyamāṇānām
Locativelopayiṣyamāṇāyām lopayiṣyamāṇayoḥ lopayiṣyamāṇāsu

Adverb -lopayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria