सुबन्तावली ?लोपयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालोपयिष्यमाणः लोपयिष्यमाणौ लोपयिष्यमाणाः
सम्बोधनम्लोपयिष्यमाण लोपयिष्यमाणौ लोपयिष्यमाणाः
द्वितीयालोपयिष्यमाणम् लोपयिष्यमाणौ लोपयिष्यमाणान्
तृतीयालोपयिष्यमाणेन लोपयिष्यमाणाभ्याम् लोपयिष्यमाणैः लोपयिष्यमाणेभिः
चतुर्थीलोपयिष्यमाणाय लोपयिष्यमाणाभ्याम् लोपयिष्यमाणेभ्यः
पञ्चमीलोपयिष्यमाणात् लोपयिष्यमाणाभ्याम् लोपयिष्यमाणेभ्यः
षष्ठीलोपयिष्यमाणस्य लोपयिष्यमाणयोः लोपयिष्यमाणानाम्
सप्तमीलोपयिष्यमाणे लोपयिष्यमाणयोः लोपयिष्यमाणेषु

समास लोपयिष्यमाण

अव्यय ॰लोपयिष्यमाणम् ॰लोपयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria