Declension table of ?lopayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelopayiṣyamāṇaḥ lopayiṣyamāṇau lopayiṣyamāṇāḥ
Vocativelopayiṣyamāṇa lopayiṣyamāṇau lopayiṣyamāṇāḥ
Accusativelopayiṣyamāṇam lopayiṣyamāṇau lopayiṣyamāṇān
Instrumentallopayiṣyamāṇena lopayiṣyamāṇābhyām lopayiṣyamāṇaiḥ lopayiṣyamāṇebhiḥ
Dativelopayiṣyamāṇāya lopayiṣyamāṇābhyām lopayiṣyamāṇebhyaḥ
Ablativelopayiṣyamāṇāt lopayiṣyamāṇābhyām lopayiṣyamāṇebhyaḥ
Genitivelopayiṣyamāṇasya lopayiṣyamāṇayoḥ lopayiṣyamāṇānām
Locativelopayiṣyamāṇe lopayiṣyamāṇayoḥ lopayiṣyamāṇeṣu

Compound lopayiṣyamāṇa -

Adverb -lopayiṣyamāṇam -lopayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria