Declension table of ?lolubhyamāna

Deva

MasculineSingularDualPlural
Nominativelolubhyamānaḥ lolubhyamānau lolubhyamānāḥ
Vocativelolubhyamāna lolubhyamānau lolubhyamānāḥ
Accusativelolubhyamānam lolubhyamānau lolubhyamānān
Instrumentallolubhyamānena lolubhyamānābhyām lolubhyamānaiḥ lolubhyamānebhiḥ
Dativelolubhyamānāya lolubhyamānābhyām lolubhyamānebhyaḥ
Ablativelolubhyamānāt lolubhyamānābhyām lolubhyamānebhyaḥ
Genitivelolubhyamānasya lolubhyamānayoḥ lolubhyamānānām
Locativelolubhyamāne lolubhyamānayoḥ lolubhyamāneṣu

Compound lolubhyamāna -

Adverb -lolubhyamānam -lolubhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria