Declension table of ?lolitavatī

Deva

FeminineSingularDualPlural
Nominativelolitavatī lolitavatyau lolitavatyaḥ
Vocativelolitavati lolitavatyau lolitavatyaḥ
Accusativelolitavatīm lolitavatyau lolitavatīḥ
Instrumentallolitavatyā lolitavatībhyām lolitavatībhiḥ
Dativelolitavatyai lolitavatībhyām lolitavatībhyaḥ
Ablativelolitavatyāḥ lolitavatībhyām lolitavatībhyaḥ
Genitivelolitavatyāḥ lolitavatyoḥ lolitavatīnām
Locativelolitavatyām lolitavatyoḥ lolitavatīṣu

Compound lolitavati - lolitavatī -

Adverb -lolitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria