Declension table of ?lolitavat

Deva

MasculineSingularDualPlural
Nominativelolitavān lolitavantau lolitavantaḥ
Vocativelolitavan lolitavantau lolitavantaḥ
Accusativelolitavantam lolitavantau lolitavataḥ
Instrumentallolitavatā lolitavadbhyām lolitavadbhiḥ
Dativelolitavate lolitavadbhyām lolitavadbhyaḥ
Ablativelolitavataḥ lolitavadbhyām lolitavadbhyaḥ
Genitivelolitavataḥ lolitavatoḥ lolitavatām
Locativelolitavati lolitavatoḥ lolitavatsu

Compound lolitavat -

Adverb -lolitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria