Declension table of ?loliṣyat

Deva

MasculineSingularDualPlural
Nominativeloliṣyan loliṣyantau loliṣyantaḥ
Vocativeloliṣyan loliṣyantau loliṣyantaḥ
Accusativeloliṣyantam loliṣyantau loliṣyataḥ
Instrumentalloliṣyatā loliṣyadbhyām loliṣyadbhiḥ
Dativeloliṣyate loliṣyadbhyām loliṣyadbhyaḥ
Ablativeloliṣyataḥ loliṣyadbhyām loliṣyadbhyaḥ
Genitiveloliṣyataḥ loliṣyatoḥ loliṣyatām
Locativeloliṣyati loliṣyatoḥ loliṣyatsu

Compound loliṣyat -

Adverb -loliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria