Declension table of ?loliṣyantī

Deva

FeminineSingularDualPlural
Nominativeloliṣyantī loliṣyantyau loliṣyantyaḥ
Vocativeloliṣyanti loliṣyantyau loliṣyantyaḥ
Accusativeloliṣyantīm loliṣyantyau loliṣyantīḥ
Instrumentalloliṣyantyā loliṣyantībhyām loliṣyantībhiḥ
Dativeloliṣyantyai loliṣyantībhyām loliṣyantībhyaḥ
Ablativeloliṣyantyāḥ loliṣyantībhyām loliṣyantībhyaḥ
Genitiveloliṣyantyāḥ loliṣyantyoḥ loliṣyantīnām
Locativeloliṣyantyām loliṣyantyoḥ loliṣyantīṣu

Compound loliṣyanti - loliṣyantī -

Adverb -loliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria