सुबन्तावली ?लोलत्कराङ्गुलि आ

Roma

स्त्रीएकद्विबहु
प्रथमालोलत्कराङ्गुलि आ लोलत्कराङ्गुलि ए लोलत्कराङ्गुलि आः
सम्बोधनम्लोलत्कराङ्गुलि ए लोलत्कराङ्गुलि ए लोलत्कराङ्गुलि आः
द्वितीयालोलत्कराङ्गुलि आम् लोलत्कराङ्गुलि ए लोलत्कराङ्गुलि आः
तृतीयालोलत्कराङ्गुलि अया लोलत्कराङ्गुलि आभ्याम् लोलत्कराङ्गुलि आभिः
चतुर्थीलोलत्कराङ्गुलि आयै लोलत्कराङ्गुलि आभ्याम् लोलत्कराङ्गुलि आभ्यः
पञ्चमीलोलत्कराङ्गुलि आयाः लोलत्कराङ्गुलि आभ्याम् लोलत्कराङ्गुलि आभ्यः
षष्ठीलोलत्कराङ्गुलि आयाः लोलत्कराङ्गुलि अयोः लोलत्कराङ्गुलि आनाम्
सप्तमीलोलत्कराङ्गुलि आयाम् लोलत्कराङ्गुलि अयोः लोलत्कराङ्गुलि आसु

अव्यय ॰लोलत्कराङ्गुलि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria