सुबन्तावली ?लोलकुण्डल

Roma

पुमान्एकद्विबहु
प्रथमालोलकुण्डलः लोलकुण्डलौ लोलकुण्डलाः
सम्बोधनम्लोलकुण्डल लोलकुण्डलौ लोलकुण्डलाः
द्वितीयालोलकुण्डलम् लोलकुण्डलौ लोलकुण्डलान्
तृतीयालोलकुण्डलेन लोलकुण्डलाभ्याम् लोलकुण्डलैः लोलकुण्डलेभिः
चतुर्थीलोलकुण्डलाय लोलकुण्डलाभ्याम् लोलकुण्डलेभ्यः
पञ्चमीलोलकुण्डलात् लोलकुण्डलाभ्याम् लोलकुण्डलेभ्यः
षष्ठीलोलकुण्डलस्य लोलकुण्डलयोः लोलकुण्डलानाम्
सप्तमीलोलकुण्डले लोलकुण्डलयोः लोलकुण्डलेषु

समास लोलकुण्डल

अव्यय ॰लोलकुण्डलम् ॰लोलकुण्डलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria