सुबन्तावली ?लोकोत्तरा

Roma

स्त्रीएकद्विबहु
प्रथमालोकोत्तरा लोकोत्तरे लोकोत्तराः
सम्बोधनम्लोकोत्तरे लोकोत्तरे लोकोत्तराः
द्वितीयालोकोत्तराम् लोकोत्तरे लोकोत्तराः
तृतीयालोकोत्तरया लोकोत्तराभ्याम् लोकोत्तराभिः
चतुर्थीलोकोत्तरायै लोकोत्तराभ्याम् लोकोत्तराभ्यः
पञ्चमीलोकोत्तरायाः लोकोत्तराभ्याम् लोकोत्तराभ्यः
षष्ठीलोकोत्तरायाः लोकोत्तरयोः लोकोत्तराणाम्
सप्तमीलोकोत्तरायाम् लोकोत्तरयोः लोकोत्तरासु

अव्यय ॰लोकोत्तरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria