Declension table of ?lokitavatī

Deva

FeminineSingularDualPlural
Nominativelokitavatī lokitavatyau lokitavatyaḥ
Vocativelokitavati lokitavatyau lokitavatyaḥ
Accusativelokitavatīm lokitavatyau lokitavatīḥ
Instrumentallokitavatyā lokitavatībhyām lokitavatībhiḥ
Dativelokitavatyai lokitavatībhyām lokitavatībhyaḥ
Ablativelokitavatyāḥ lokitavatībhyām lokitavatībhyaḥ
Genitivelokitavatyāḥ lokitavatyoḥ lokitavatīnām
Locativelokitavatyām lokitavatyoḥ lokitavatīṣu

Compound lokitavati - lokitavatī -

Adverb -lokitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria