Declension table of ?lokiṣyat

Deva

NeuterSingularDualPlural
Nominativelokiṣyat lokiṣyantī lokiṣyatī lokiṣyanti
Vocativelokiṣyat lokiṣyantī lokiṣyatī lokiṣyanti
Accusativelokiṣyat lokiṣyantī lokiṣyatī lokiṣyanti
Instrumentallokiṣyatā lokiṣyadbhyām lokiṣyadbhiḥ
Dativelokiṣyate lokiṣyadbhyām lokiṣyadbhyaḥ
Ablativelokiṣyataḥ lokiṣyadbhyām lokiṣyadbhyaḥ
Genitivelokiṣyataḥ lokiṣyatoḥ lokiṣyatām
Locativelokiṣyati lokiṣyatoḥ lokiṣyatsu

Adverb -lokiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria