Declension table of ?lokiṣyat

Deva

MasculineSingularDualPlural
Nominativelokiṣyan lokiṣyantau lokiṣyantaḥ
Vocativelokiṣyan lokiṣyantau lokiṣyantaḥ
Accusativelokiṣyantam lokiṣyantau lokiṣyataḥ
Instrumentallokiṣyatā lokiṣyadbhyām lokiṣyadbhiḥ
Dativelokiṣyate lokiṣyadbhyām lokiṣyadbhyaḥ
Ablativelokiṣyataḥ lokiṣyadbhyām lokiṣyadbhyaḥ
Genitivelokiṣyataḥ lokiṣyatoḥ lokiṣyatām
Locativelokiṣyati lokiṣyatoḥ lokiṣyatsu

Compound lokiṣyat -

Adverb -lokiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria