Declension table of ?lokiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelokiṣyamāṇā lokiṣyamāṇe lokiṣyamāṇāḥ
Vocativelokiṣyamāṇe lokiṣyamāṇe lokiṣyamāṇāḥ
Accusativelokiṣyamāṇām lokiṣyamāṇe lokiṣyamāṇāḥ
Instrumentallokiṣyamāṇayā lokiṣyamāṇābhyām lokiṣyamāṇābhiḥ
Dativelokiṣyamāṇāyai lokiṣyamāṇābhyām lokiṣyamāṇābhyaḥ
Ablativelokiṣyamāṇāyāḥ lokiṣyamāṇābhyām lokiṣyamāṇābhyaḥ
Genitivelokiṣyamāṇāyāḥ lokiṣyamāṇayoḥ lokiṣyamāṇānām
Locativelokiṣyamāṇāyām lokiṣyamāṇayoḥ lokiṣyamāṇāsu

Adverb -lokiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria