Declension table of ?lokiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelokiṣyamāṇam lokiṣyamāṇe lokiṣyamāṇāni
Vocativelokiṣyamāṇa lokiṣyamāṇe lokiṣyamāṇāni
Accusativelokiṣyamāṇam lokiṣyamāṇe lokiṣyamāṇāni
Instrumentallokiṣyamāṇena lokiṣyamāṇābhyām lokiṣyamāṇaiḥ
Dativelokiṣyamāṇāya lokiṣyamāṇābhyām lokiṣyamāṇebhyaḥ
Ablativelokiṣyamāṇāt lokiṣyamāṇābhyām lokiṣyamāṇebhyaḥ
Genitivelokiṣyamāṇasya lokiṣyamāṇayoḥ lokiṣyamāṇānām
Locativelokiṣyamāṇe lokiṣyamāṇayoḥ lokiṣyamāṇeṣu

Compound lokiṣyamāṇa -

Adverb -lokiṣyamāṇam -lokiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria