Declension table of ?lokayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lokayiṣyamāṇaḥ | lokayiṣyamāṇau | lokayiṣyamāṇāḥ |
Vocative | lokayiṣyamāṇa | lokayiṣyamāṇau | lokayiṣyamāṇāḥ |
Accusative | lokayiṣyamāṇam | lokayiṣyamāṇau | lokayiṣyamāṇān |
Instrumental | lokayiṣyamāṇena | lokayiṣyamāṇābhyām | lokayiṣyamāṇaiḥ |
Dative | lokayiṣyamāṇāya | lokayiṣyamāṇābhyām | lokayiṣyamāṇebhyaḥ |
Ablative | lokayiṣyamāṇāt | lokayiṣyamāṇābhyām | lokayiṣyamāṇebhyaḥ |
Genitive | lokayiṣyamāṇasya | lokayiṣyamāṇayoḥ | lokayiṣyamāṇānām |
Locative | lokayiṣyamāṇe | lokayiṣyamāṇayoḥ | lokayiṣyamāṇeṣu |