Declension table of lokaviśruta

Deva

MasculineSingularDualPlural
Nominativelokaviśrutaḥ lokaviśrutau lokaviśrutāḥ
Vocativelokaviśruta lokaviśrutau lokaviśrutāḥ
Accusativelokaviśrutam lokaviśrutau lokaviśrutān
Instrumentallokaviśrutena lokaviśrutābhyām lokaviśrutaiḥ lokaviśrutebhiḥ
Dativelokaviśrutāya lokaviśrutābhyām lokaviśrutebhyaḥ
Ablativelokaviśrutāt lokaviśrutābhyām lokaviśrutebhyaḥ
Genitivelokaviśrutasya lokaviśrutayoḥ lokaviśrutānām
Locativelokaviśrute lokaviśrutayoḥ lokaviśruteṣu

Compound lokaviśruta -

Adverb -lokaviśrutam -lokaviśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria