सुबन्तावली ?लोकविसर्गिणी

Roma

स्त्रीएकद्विबहु
प्रथमालोकविसर्गिणी लोकविसर्गिण्यौ लोकविसर्गिण्यः
सम्बोधनम्लोकविसर्गिणि लोकविसर्गिण्यौ लोकविसर्गिण्यः
द्वितीयालोकविसर्गिणीम् लोकविसर्गिण्यौ लोकविसर्गिणीः
तृतीयालोकविसर्गिण्या लोकविसर्गिणीभ्याम् लोकविसर्गिणीभिः
चतुर्थीलोकविसर्गिण्यै लोकविसर्गिणीभ्याम् लोकविसर्गिणीभ्यः
पञ्चमीलोकविसर्गिण्याः लोकविसर्गिणीभ्याम् लोकविसर्गिणीभ्यः
षष्ठीलोकविसर्गिण्याः लोकविसर्गिण्योः लोकविसर्गिणीनाम्
सप्तमीलोकविसर्गिण्याम् लोकविसर्गिण्योः लोकविसर्गिणीषु

समास लोकविसर्गिणि लोकविसर्गिणी

अव्यय ॰लोकविसर्गिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria