Declension table of ?lokavādhinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lokavādhi | lokavādhinī | lokavādhīni |
Vocative | lokavādhin lokavādhi | lokavādhinī | lokavādhīni |
Accusative | lokavādhi | lokavādhinī | lokavādhīni |
Instrumental | lokavādhinā | lokavādhibhyām | lokavādhibhiḥ |
Dative | lokavādhine | lokavādhibhyām | lokavādhibhyaḥ |
Ablative | lokavādhinaḥ | lokavādhibhyām | lokavādhibhyaḥ |
Genitive | lokavādhinaḥ | lokavādhinoḥ | lokavādhinām |
Locative | lokavādhini | lokavādhinoḥ | lokavādhiṣu |