सुबन्तावली ?लोकसङ्कर

Roma

पुमान्एकद्विबहु
प्रथमालोकसङ्करः लोकसङ्करौ लोकसङ्कराः
सम्बोधनम्लोकसङ्कर लोकसङ्करौ लोकसङ्कराः
द्वितीयालोकसङ्करम् लोकसङ्करौ लोकसङ्करान्
तृतीयालोकसङ्करेण लोकसङ्कराभ्याम् लोकसङ्करैः लोकसङ्करेभिः
चतुर्थीलोकसङ्कराय लोकसङ्कराभ्याम् लोकसङ्करेभ्यः
पञ्चमीलोकसङ्करात् लोकसङ्कराभ्याम् लोकसङ्करेभ्यः
षष्ठीलोकसङ्करस्य लोकसङ्करयोः लोकसङ्कराणाम्
सप्तमीलोकसङ्करे लोकसङ्करयोः लोकसङ्करेषु

समास लोकसङ्कर

अव्यय ॰लोकसङ्करम् ॰लोकसङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria