सुबन्तावली ?लोकप्रसिद्ध

Roma

पुमान्एकद्विबहु
प्रथमालोकप्रसिद्धः लोकप्रसिद्धौ लोकप्रसिद्धाः
सम्बोधनम्लोकप्रसिद्ध लोकप्रसिद्धौ लोकप्रसिद्धाः
द्वितीयालोकप्रसिद्धम् लोकप्रसिद्धौ लोकप्रसिद्धान्
तृतीयालोकप्रसिद्धेन लोकप्रसिद्धाभ्याम् लोकप्रसिद्धैः लोकप्रसिद्धेभिः
चतुर्थीलोकप्रसिद्धाय लोकप्रसिद्धाभ्याम् लोकप्रसिद्धेभ्यः
पञ्चमीलोकप्रसिद्धात् लोकप्रसिद्धाभ्याम् लोकप्रसिद्धेभ्यः
षष्ठीलोकप्रसिद्धस्य लोकप्रसिद्धयोः लोकप्रसिद्धानाम्
सप्तमीलोकप्रसिद्धे लोकप्रसिद्धयोः लोकप्रसिद्धेषु

समास लोकप्रसिद्ध

अव्यय ॰लोकप्रसिद्धम् ॰लोकप्रसिद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria