सुबन्तावली ?लोकप्रदीपान्वयचन्द्रिकानिदान

Roma

नपुंसकम्एकद्विबहु
प्रथमालोकप्रदीपान्वयचन्द्रिकानिदानम् लोकप्रदीपान्वयचन्द्रिकानिदाने लोकप्रदीपान्वयचन्द्रिकानिदानानि
सम्बोधनम्लोकप्रदीपान्वयचन्द्रिकानिदान लोकप्रदीपान्वयचन्द्रिकानिदाने लोकप्रदीपान्वयचन्द्रिकानिदानानि
द्वितीयालोकप्रदीपान्वयचन्द्रिकानिदानम् लोकप्रदीपान्वयचन्द्रिकानिदाने लोकप्रदीपान्वयचन्द्रिकानिदानानि
तृतीयालोकप्रदीपान्वयचन्द्रिकानिदानेन लोकप्रदीपान्वयचन्द्रिकानिदानाभ्याम् लोकप्रदीपान्वयचन्द्रिकानिदानैः
चतुर्थीलोकप्रदीपान्वयचन्द्रिकानिदानाय लोकप्रदीपान्वयचन्द्रिकानिदानाभ्याम् लोकप्रदीपान्वयचन्द्रिकानिदानेभ्यः
पञ्चमीलोकप्रदीपान्वयचन्द्रिकानिदानात् लोकप्रदीपान्वयचन्द्रिकानिदानाभ्याम् लोकप्रदीपान्वयचन्द्रिकानिदानेभ्यः
षष्ठीलोकप्रदीपान्वयचन्द्रिकानिदानस्य लोकप्रदीपान्वयचन्द्रिकानिदानयोः लोकप्रदीपान्वयचन्द्रिकानिदानानाम्
सप्तमीलोकप्रदीपान्वयचन्द्रिकानिदाने लोकप्रदीपान्वयचन्द्रिकानिदानयोः लोकप्रदीपान्वयचन्द्रिकानिदानेषु

समास लोकप्रदीपान्वयचन्द्रिकानिदान

अव्यय ॰लोकप्रदीपान्वयचन्द्रिकानिदानम् ॰लोकप्रदीपान्वयचन्द्रिकानिदानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria