सुबन्तावली ?लोकपङ्क्ति

Roma

स्त्रीएकद्विबहु
प्रथमालोकपङ्क्तिः लोकपङ्क्ती लोकपङ्क्तयः
सम्बोधनम्लोकपङ्क्ते लोकपङ्क्ती लोकपङ्क्तयः
द्वितीयालोकपङ्क्तिम् लोकपङ्क्ती लोकपङ्क्तीः
तृतीयालोकपङ्क्त्या लोकपङ्क्तिभ्याम् लोकपङ्क्तिभिः
चतुर्थीलोकपङ्क्त्यै लोकपङ्क्तये लोकपङ्क्तिभ्याम् लोकपङ्क्तिभ्यः
पञ्चमीलोकपङ्क्त्याः लोकपङ्क्तेः लोकपङ्क्तिभ्याम् लोकपङ्क्तिभ्यः
षष्ठीलोकपङ्क्त्याः लोकपङ्क्तेः लोकपङ्क्त्योः लोकपङ्क्तीनाम्
सप्तमीलोकपङ्क्त्याम् लोकपङ्क्तौ लोकपङ्क्त्योः लोकपङ्क्तिषु

समास लोकपङ्क्ति

अव्यय ॰लोकपङ्क्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria