सुबन्तावली ?लोककल्प

Roma

पुमान्एकद्विबहु
प्रथमालोककल्पः लोककल्पौ लोककल्पाः
सम्बोधनम्लोककल्प लोककल्पौ लोककल्पाः
द्वितीयालोककल्पम् लोककल्पौ लोककल्पान्
तृतीयालोककल्पेन लोककल्पाभ्याम् लोककल्पैः लोककल्पेभिः
चतुर्थीलोककल्पाय लोककल्पाभ्याम् लोककल्पेभ्यः
पञ्चमीलोककल्पात् लोककल्पाभ्याम् लोककल्पेभ्यः
षष्ठीलोककल्पस्य लोककल्पयोः लोककल्पानाम्
सप्तमीलोककल्पे लोककल्पयोः लोककल्पेषु

समास लोककल्प

अव्यय ॰लोककल्पम् ॰लोककल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria